2022年7月21日 星期四

Nirvana Shatakam 涅槃六頌(梵我六頌)

 




Nirvana Shatakam 涅槃(梵我六頌)

涅槃”是完全的平等、平靜、安寧、自由和喜悅

作者:Adi Shankara 阿迪·尚卡拉


mano buddhi ahankara chittani naaham

na cha shrotravjihve na cha ghraana netre

na cha vyoma bhumir na tejo na vaayuhu

chidananda rupah shivo'ham shivo'ham

我不是頭腦、智力、自我(我執)或記憶,

我不是耳朵、皮膚、鼻子或眼睛,

我不是空間,不是地球,不是火、水或風,

我是極樂和純然的意識的本質。

我是濕婆,我是濕婆!


na cha prana sangyo na vai pancha vayuhu

na va sapta dhatur na va pancha koshah

na vak pani-padam na Chopastha payu

chidananda rupah shivo'ham shivo'ham

我不是能量,也不是身體內的五種氣(vāyus - Prāṇa、Apāna、Vyāna、Udāna、Samāna),

也不是構成身體的七種物質,也不是五個身體層,

也不是說話器官、手、腳、也不是生殖或排泄器官,

我確實是那永恆的知識和幸福,吉祥的(Śivam),愛和純淨的意識。


na me dvesha ragau na me lobha mohau

na me vai mado naiva matsarya bhavaha

na dharmo na chartho na kamo na mokshaha

chidananda rupah shivo'ham shivo'ham

我沒有憎恨也沒有喜歡;

沒有貪婪也沒有迷惑,我不自大也不忌妒;

我沒有責任義務也不需要財富、沒有欲望也不需要解脫的渴望;

我確實是那永恆的知識和幸福,吉祥的(Śivam),愛和純淨的意識。


na punyam na papam na saukhyam na duhkham

na mantro na tirtham na veda na yajnah

aham bhojanam naiva bhojyam na bhokta

chidananda rupah shivo'ham shivo'ham

我沒有功德或過失,沒有快樂或痛苦,

我不需要咒語,不需要朝聖,不需要經文或儀式,

我既不是享樂本身,也不是享樂的對象,也不是享樂的人。

我確實是那永恆的知識和幸福,吉祥的(Śivam),愛和純淨的意識。


na me mrtyu shanka na mejati bhedaha

pita naiva me naiva mataa na janmaha

na bandhur na mitram gurur naiva shishyaha

chidananda rupah shivo'ham shivo'ham

我沒有對死亡的恐懼,因為我沒有死亡。

我與真實的自我沒有分離,對我的存在沒有懷疑,也沒有階級種姓,

我沒有父親也沒有母親,我從未出生,

我沒有親戚也沒有朋友,我沒有上師也沒有弟子;

我確實是那永恆的知識和幸福,吉祥的(Śivam),愛和純淨的意識。



aham nirvikalpo nirakara rupo

vibhut vatcha sarvatra sarvendriyanam

na cha sangatham naiva muktir na meyaha

chidananda rupah shivo'ham shivo'ham

我沒有二元性,我的形式是無形的,

我無所不在並遍及所有的感官,

我既不執著世間,也不執著解脫(mukti),我對任何事情都沒有任何願望,

我確實是那永恆的知識和幸福,吉祥的(Śivam),愛和純淨的意識。







#涅槃 # 濕婆 #梵我六頌  #靈性成長 #台灣印度教

#沐諦心靈天堂  #台灣印度舞蹈女祭司

#MEIYUSHAKTI  #解脫  #濕婆神   



食物與營養禱文(濕婆神奉獻者飯前祈禱)-安納普爾納女神禱文

食物與營養禱文(飯前祈禱) 作者: Shankaracharya Oṃ Annapūrne Sadapūrne Śankara prāṇa vallabhe jnana vairāgya siddhyartham bhikṣām dehī ca parvati. Māta me ...